A 413-36 Doṣajñāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/36
Title: Doṣajñāna
Dimensions: 21.9 x 11.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7847
Remarks:


Reel No. A 413-36 Inventory No. 19764

Title Doṣajñāna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State in complete damaged

Size 21.9 x 11.3 cm

Folios 3

Lines per Folio 9

Foliation figures inupper left nd lower right margins of verso beeath the title: do. Jñā. and Rāma

Place of Deposit NAK

Accession No. 5/7847

Manuscript Features

Excerpts

Beginning

atha doṣajñānaṃ liṣyate || ||

gomutraśadṛśīrekhā tisra (!) kāryyā samābudhaiḥ ||

va(2)rttamānodayair gaṇyā yat prāptaṃ triguṇīkṛtaṃ || 1 ||

dvitīyaṃ dviguṇaṃ kāryyaṃ tritī(3)yaṃ tu yathāsthitaṃ ||

sarveṣāṃ melanaṃ kṛtvā hared vādabhirbudhau (!) || 2 ||

śeṣaṃ meṣādikaṃ jñeyaṃ(4) vijñāya gaṇakottamam ||

grahalagnādikaṃ doṣaṃ vadet praśnasya siddhaye || 3 ||(5)

yasmi (!) rāśau sthitaḥ pāpaḥ caturthāṣṭamasaptagaḥ ||

statra (!) doṣa pravaktavya śubhayoge na doṣabhāg || 4 || (fol. 1v1–6)

End

vya(7)ye dharmme tṛtīye ca ṣaṣṭho pāpagraho yadā ||

hato garai jalai śastrai (!) tasya doṣa(8) kulādbhavaḥ (!) || 18 ||

śanau jalai kujau (!) śastrai garai sūryye svavaṃśajaḥ ||

rāhau ca vi(9)matau naṣṭa śāntipūjā dvijārcanaiḥ ||

svakṣatre (!) gotrajo doṣa parakṣetre parodbhavaḥ ||

śatrukṣetre śatrudoṣo mitre svajana bāṃdhavaḥ || || (fol. 2v6–3r1)

Colophon

|| iti doṣajñānaṃ || (fol. 3r1)

Microfilm Details

Reel No. A 413/36

Date of Filming 28-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-10-2004

Bibliography