A 413-36 Doṣajñāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/36
Title: Doṣajñāna
Dimensions: 21.9 x 11.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7847
Remarks:
Reel No. A 413-36 Inventory No. 19764
Title Doṣajñāna
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State in complete damaged
Size 21.9 x 11.3 cm
Folios 3
Lines per Folio 9
Foliation figures inupper left nd lower right margins of verso beeath the title: do. Jñā. and Rāma
Place of Deposit NAK
Accession No. 5/7847
Manuscript Features
Excerpts
Beginning
atha doṣajñānaṃ liṣyate || ||
gomutraśadṛśīrekhā tisra (!) kāryyā samābudhaiḥ ||
va(2)rttamānodayair gaṇyā yat prāptaṃ triguṇīkṛtaṃ || 1 ||
dvitīyaṃ dviguṇaṃ kāryyaṃ tritī(3)yaṃ tu yathāsthitaṃ ||
sarveṣāṃ melanaṃ kṛtvā hared vādabhirbudhau (!) || 2 ||
śeṣaṃ meṣādikaṃ jñeyaṃ(4) vijñāya gaṇakottamam ||
grahalagnādikaṃ doṣaṃ vadet praśnasya siddhaye || 3 ||(5)
yasmi (!) rāśau sthitaḥ pāpaḥ caturthāṣṭamasaptagaḥ ||
statra (!) doṣa pravaktavya śubhayoge na doṣabhāg || 4 || (fol. 1v1–6)
End
vya(7)ye dharmme tṛtīye ca ṣaṣṭho pāpagraho yadā ||
hato garai jalai śastrai (!) tasya doṣa(8) kulādbhavaḥ (!) || 18 ||
śanau jalai kujau (!) śastrai garai sūryye svavaṃśajaḥ ||
rāhau ca vi(9)matau naṣṭa śāntipūjā dvijārcanaiḥ ||
svakṣatre (!) gotrajo doṣa parakṣetre parodbhavaḥ ||
śatrukṣetre śatrudoṣo mitre svajana bāṃdhavaḥ || || (fol. 2v6–3r1)
Colophon
|| iti doṣajñānaṃ || (fol. 3r1)
Microfilm Details
Reel No. A 413/36
Date of Filming 28-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 27-10-2004
Bibliography